पात्रेसमितन्यायः
केचन जनाः कार्यकरणसमये अदृश्या भवन्ति परन्तु भोजनकाले एव धावित्वा आगच्छन्ति । एते पात्रेसमिताः कथ्यन्ते ।…
केचन जनाः कार्यकरणसमये अदृश्या भवन्ति परन्तु भोजनकाले एव धावित्वा आगच्छन्ति । एते पात्रेसमिताः कथ्यन्ते ।…
चौर्यं कृत्वा चोरे पलाय्य् गते सति सुरक्षकस्य नियुक्तिः कस्मै प्रयोजनाय ? सुरक्षादृष्ट्या सुरक्षकस्य नियुक्तिः पूर्वमेव कर्तव्या…
वायोः ताडनं यथा अशक्यं निष्प्रयोजनं च कर्म तथा व्यर्थं कर्म बोधयितुम् अस्य न्यायस्य प्रयोगो भवति…
यदि कस्याश्चित् स्त्रियः भर्ता प्रवासे देशान्तरं गन्ताऽस्ति चेद् भर्तुः गमनकाले सा अतीव दुःखिता भूत्वा रुद्यात्…
उपत्यकाऽद्रेरासन्ना भूमिरुर्ध्वमधित्यका इति अमरकोषानुसारम् अधित्यकाशब्देनैव पर्वतोर्ध्वभूमिः इति ज्ञायते । पर्वतशब्दस्य तथा आवश्यकता नास्ति । क्वचित्…
यज्ञे विनियुज्यमाने सामग्रीविशेषे जुहूनामकः चमसविशेषः पर्णमयः नाम पलाशमयः (पलाशदण्डस्य विकारः) भवति । तुल्यः – गोदोहनन्यायः…
वृष्टिः सर्वत्र एकरीत्या एव भवति । जलम् अधिकम् अल्पं वा स्यात् वृष्टिर्भवति चेत् समानैव भवति…
कस्मिंश्चित् प्रदेशे दशजनाः आसन् तत्र चत्वारः पुरुषाः इत्युक्ते परिशेषन्यायेन अपराः षट् स्त्रियः इति स्वयं बुध्यते…
पराहणे पदार्थानां च्छाया लघ्वी भवति । परन्तु प्रातः काले मध्याह्ने वा सा दीर्घा भवति ।…
कस्यचित् कुम्भस्य अन्तः पूर्णं विषमेव भवेत् परं बहिः दुग्धं लेपितं स्यात् तर्हि पयोमुखः सः विषकुम्भः…
क्वचित् अरजस्वलायामपि गर्भोत्पत्तिः दृश्यते । क्वचित् विपरीतम् । क्वचित् रजोदर्शनं प्रकटं भवति क्वचित् च अप्रकटम्…
पद्मपत्रस्थितः तोयबिन्दुः यथा अलिप्तो भवति तथा अलिप्तभावेन जीवतः विषये अयं न्यायः प्रवर्तते । तथैव अनेन…