ध्येय श्लोकः (Dhyeya Ślokaḥ)
- पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ।
ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् ॥ - संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं ।
संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् ॥ - संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् ।
आत्मानं आहुतं मन्ये वन्दे संस्कृतमातरम् ॥
- paṭhāmi saṃskṛtaṃ nityaṃ vadāmi saṃskṛtaṃ sadā ।
dhyāyāmi saṃskṛtaṃ samyak vande saṃskṛtamātaram ॥ - saṃskṛtasya prasārāya naijaṃ sarvaṃ dadāmyahaṃ।
saṃskṛtasya sadā bhakto vande saṃskṛtamātaram ॥ - saṃskṛtasya kṛte jīvan saṃskṛtasya kṛte yajan।
ātmānaṃ āhutaṃ manye vande saṃskṛtamātaram ॥
नैव क्लिष्टा न च कठिना (naiva kliṣṭā na ca kaṭhinā)
- सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ॥ - कविकुलगुरू वाल्मीकि विरचिता, रामायण रमणीय कथा ।
अतीव सरला मधुर मंजुला नैव क्ल्ष्टिा न च कठिना ॥ - व्यास विरचिता गणेश लिखिता महाभारत पुण्य कथा ।
कौरव पाण्डव संगर मथिता नैव क्लिष्टा न च कठिना ॥ - कुरूक्षेत्र समरांगणगीता विश्ववंदिता भगवद्गीता ।
अतीव मधुरा कर्मदीपिका नैव क्लिष्टा न च कठिना ॥ - कवि कुलगुरू नव रसोन्मेषजा ऋतु रघु कुमार कविता ।
विक्रम शाकुन्तल मालविका नैव क्लिष्टा न च कठिना ॥
- surasa subodhā viśvamanojñā lalitā hṛdyā ramaṇīyā ।
amṛtavāṇī saṃskṛtabhāṣā naiva kliṣṭā na ca kaṭhinā ॥ - kavikulagurū vālmīki viracitā, rāmāyaṇa ramaṇīya kathā ।
atīva saralā madhura maṃjulā naiva klṣṭiā na ca kaṭhinā ॥ - vyāsa viracitā gaṇeśa likhitā mahābhārata puṇya kathā ।
kaurava pāṇḍava saṃgara mathitā naiva kliṣṭā na ca kaṭhinā ॥ - kurūkṣetra samarāṃgaṇagītā viśvavaṃditā bhagavadgītā ।
atīva madhurā karmadīpikā naiva kliṣṭā na ca kaṭhinā ॥ - kavi kulagurū nava rasonmeṣajā ṛtu raghu kumāra kavitā।
vikrama śākuntala mālavikā naiva kliṣṭā na ca kaṭhinā ॥
पठत संस्कृतम् वदत संस्कृतम् (paṭhata saṃskṛtam vadata saṃskṛtam)
- पठत संस्कृतम् वदत संस्कृतम् ।
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ - ज्ञानवैभवं वेदवाङ्मयं लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता यस्य प्रणयनात् व्यास-भास-कालिदास-बाण-मुख्यकविभि: ॥ - स्थानमूर्जितं यस्य मन्वते वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना जना नैव जानते भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥ - जयतु संस्कृतम्, संस्कृतिस्तथा संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
जयतु संस्कृतम्, जयतु मनुकुलम्ज यतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥
- paṭhata saṃskṛtam vadata saṃskṛtam ।
lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥ - jñānavaibhavaṃ vedavāṅmayaṃ lasati yatra bhavabhayāpahāri munibhirārjitam ।
kīrtirārjitā yasya praṇayanāt vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ॥ - sthānamūrjitaṃ yasya manvate vāgvicintakā hi vākṣu yasya vīkṣya madhuratām ।
yadvinā janā naiva jānate bhāratīyasaṃskṛtiṃ sanātanābhidhāṃ varām ॥ - jayatu saṃskṛtam, saṃskṛtistathā saṃskṛtasya saṃskṛteśca praṇayanācca manukulam ।
jayatu saṃskṛtam, jayatu manukulamja yatu jayatu saṃskṛtam, jayatu jayatu manukulam ॥