ध्येय श्लोकः (Dhyeya Ślokaḥ)

  1. पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ।
    ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् ॥
  2. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं ।
    संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् ॥
  3. संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् ।
    आत्मानं आहुतं मन्ये वन्दे संस्कृतमातरम् ॥
  1. paṭhāmi saṃskṛtaṃ nityaṃ vadāmi saṃskṛtaṃ sadā ।
    dhyāyāmi saṃskṛtaṃ samyak vande saṃskṛtamātaram ॥
  2. saṃskṛtasya prasārāya naijaṃ sarvaṃ dadāmyahaṃ।
    saṃskṛtasya sadā bhakto vande saṃskṛtamātaram ॥
  3. saṃskṛtasya kṛte jīvan saṃskṛtasya kṛte yajan।
    ātmānaṃ āhutaṃ manye vande saṃskṛtamātaram ॥

नैव क्लिष्टा न च कठिना (naiva kliṣṭā na ca kaṭhinā)

  1. सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया ।
    अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ॥
  2. कविकुलगुरू वाल्मीकि विरचिता, रामायण रमणीय कथा ।
    अतीव सरला मधुर मंजुला नैव क्ल्ष्टिा न च कठिना ॥
  3. व्यास विरचिता गणेश लिखिता महाभारत पुण्य कथा ।
    कौरव पाण्डव संगर मथिता नैव क्लिष्टा न च कठिना ॥
  4. कुरूक्षेत्र समरांगणगीता विश्ववंदिता भगवद्गीता ।
    अतीव मधुरा कर्मदीपिका नैव क्लिष्टा न च कठिना ॥
  5. कवि कुलगुरू नव रसोन्मेषजा ऋतु रघु कुमार कविता ।
    विक्रम शाकुन्तल मालविका नैव क्लिष्टा न च कठिना ॥
  1. surasa subodhā viśvamanojñā lalitā hṛdyā ramaṇīyā ।
    amṛtavāṇī saṃskṛtabhāṣā naiva kliṣṭā na ca kaṭhinā ॥
  2. kavikulagurū vālmīki viracitā, rāmāyaṇa ramaṇīya kathā ।
    atīva saralā madhura maṃjulā naiva klṣṭiā na ca kaṭhinā ॥
  3. vyāsa viracitā gaṇeśa likhitā mahābhārata puṇya kathā ।
    kaurava pāṇḍava saṃgara mathitā naiva kliṣṭā na ca kaṭhinā ॥
  4. kurūkṣetra samarāṃgaṇagītā viśvavaṃditā bhagavadgītā ।
    atīva madhurā karmadīpikā naiva kliṣṭā na ca kaṭhinā ॥
  5. kavi kulagurū nava rasonmeṣajā ṛtu raghu kumāra kavitā।
    vikrama śākuntala mālavikā naiva kliṣṭā na ca kaṭhinā ॥

पठत संस्कृतम् वदत संस्कृतम् (paṭhata saṃskṛtam vadata saṃskṛtam)

  1. पठत संस्कृतम् वदत संस्कृतम् ।
    लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥
  2. ज्ञानवैभवं वेदवाङ्मयं लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
    कीर्तिरार्जिता यस्य प्रणयनात् व्यास-भास-कालिदास-बाण-मुख्यकविभि: ॥
  3. स्थानमूर्जितं यस्य मन्वते वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
    यद्विना जना नैव जानते भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥
  4. जयतु संस्कृतम्, संस्कृतिस्तथा संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
    जयतु संस्कृतम्, जयतु मनुकुलम्ज यतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥
  1. paṭhata saṃskṛtam vadata saṃskṛtam ।
    lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ॥
  2. jñānavaibhavaṃ vedavāṅmayaṃ lasati yatra bhavabhayāpahāri munibhirārjitam ।
    kīrtirārjitā yasya praṇayanāt vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ॥
  3. sthānamūrjitaṃ yasya manvate vāgvicintakā hi vākṣu yasya vīkṣya madhuratām ।
    yadvinā janā naiva jānate bhāratīyasaṃskṛtiṃ sanātanābhidhāṃ varām ॥
  4. jayatu saṃskṛtam, saṃskṛtistathā saṃskṛtasya saṃskṛteśca praṇayanācca manukulam ।
    jayatu saṃskṛtam, jayatu manukulamja yatu jayatu saṃskṛtam, jayatu jayatu manukulam ॥