तप्तभ्राष्टतिलन्यायः ByRam Sury Hours 2020-06-302020-07-01 Categories Laukika-nyāya Comments 0 Comments तप्तभ्राष्टतिलन्यायःतप्तस्य भ्राष्टस्य उपरि स्थापिताः तिलाः क्षणेन ज्वलिताः भवन्ति । क्षणकालं यावदपि ते मूलस्थितौ न भवन्ति । स्थानेऽन्तरतम् इति पाणिनीयसूत्रस्य भाष्ये अयं न्यायः प्रयुक्तः (१-१-५०) । Like this:Like Loading... Related
घरट्टन्यायः ByRam Sury Hours 2020-06-282020-07-01 Categories Laukika-nyāya Comments 0 Comments gharaṭṭanyāyaḥ Like this:Like Loading...
पराहणच्छायान्यायः ByRam Sury Hours 2021-01-072021-01-07 Categories Laukika-nyāya Comments 0 Comments पराहणे पदार्थानां च्छाया लघ्वी भवति । परन्तु प्रातः काले मध्याह्ने वा सा दीर्घा भवति ।… Like this:Like Loading...
दण्डसर्पमारणन्यायः ByRam Sury Hours 2020-06-302020-07-01 Categories Laukika-nyāya Comments 0 Comments daṇḍasarpamāraṇanyāyaḥ Like this:Like Loading...
नाविकन्यायः ByRam Sury Hours 2021-01-072021-01-07 Categories Laukika-nyāya Comments 0 Comments नौका न भवति चेत् नाविकेन किं प्रयोजनम् ? नौकायां सत्यामपि नाविकः न भवति चेत् तया किं… Like this:Like Loading...
नासिकाङ्गुलिन्यायः ByRam Sury Hours 2021-01-07 Categories Laukika-nyāya Comments 0 Comments नासिकाग्रेण अस्माकम् एव कर्णमूलस्य कर्षणम् इति भावः । अशक्यम् एतम् कर्म् एवम् अशक्यानां बोधनाय अस्य… Like this:Like Loading...
दग्धबीजन्यायः ByRam Sury Hours 2020-06-302020-07-01 Categories Laukika-nyāya Comments 0 Comments dagdhabījanyāyaḥ Like this:Like Loading...