चर्वितचर्वणन्यायः ByRam Sury Hours 2020-06-282020-07-01 Categories Laukika-nyāya Comments 0 Comments चर्वितचर्वणन्यायःचर्वितस्य कस्यापि पदार्थस्य पुनः पुनः चर्वणं क्रियते चेत् तत्र कोऽपि आस्वादो न भवति । तथा कश्चन विषयः अनेकवारं प्रघट्टितः चेत् सर्वेषां शिरः शूलो भवतीति अनेन न्यायेन बोध्यते । Like this:Like Loading... Related
पाटच्चरयामिकन्यायः ByRam Sury Hours 2021-01-072021-01-07 Categories Laukika-nyāya Comments 0 Comments चौर्यं कृत्वा चोरे पलाय्य् गते सति सुरक्षकस्य नियुक्तिः कस्मै प्रयोजनाय ? सुरक्षादृष्ट्या सुरक्षकस्य नियुक्तिः पूर्वमेव कर्तव्या… Like this:Like Loading...
उदकनिमज्जनन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments udakanimajjananyāyaḥ Like this:Like Loading...
अजगरन्यायः ByRam Sury Hours 2020-06-242020-07-01 Categories Laukika-nyāya Comments 0 Comments ajagaranyāyaḥ Like this:Like Loading...
निर्व्यापाराम्बष्ठन्यायः ByRam Sury Hours 2021-01-072021-01-07 Categories Laukika-nyāya Comments 0 Comments अम्बष्ठो नाम नापितः । निर्व्यापारः अम्बष्ठः किं करोति ? स्वसमीपे वर्तमानस्य शस्त्रस्य कुत्रचित् प्रयोगं कृत्वा पश्यति… Like this:Like Loading...
गुडजिह्विकान्यायः ByRam Sury Hours 2020-06-272020-07-01 Categories Laukika-nyāya Comments 0 Comments guḍajihvikānyāyaḥ Like this:Like Loading...
गजनिमीलनन्यायः ByRam Sury Hours 2020-06-272020-07-01 Categories Laukika-nyāya Comments 0 Comments gajanimīlananyāyaḥ Like this:Like Loading...