ग्रामदूरन्यायः ByRam Sury Hours 2020-06-272020-07-01 Categories Laukika-nyāya Comments 0 Comments ग्रामदूरन्यायःक- ग्रामतः ख-ग्रामः यावद् दूरे भवति तावदेव दूरं ख- ग्रामतः क- ग्रामस्य । उभयोरपि ग्रामयोः मध्ये दूरं समानमेव भवति । गमनागमनयोः तावानेव समयो भवतीति अस्य न्यायस्य आशयः । Like this:Like Loading... Related
कतकरेणुन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments katakareṇunyāyaḥ Like this:Like Loading...
धारावाहिकबुद्धिन्यायः ByRam Sury Hours 2020-07-042020-07-04 Categories Laukika-nyāya Comments 0 Comments dhārāvāhikabuddhinyāyaḥ Like this:Like Loading...
पङ्कप्रक्षालनन्यायः ByRam Sury Hours 2021-01-072021-01-07 Categories Laukika-nyāya Comments 0 Comments पङ्कं प्रविश्य तदनन्तरं पादप्रक्षालनस्य अपेक्षया पङ्के अप्रवेशः योग्यः खलु । एवं कस्यचन अनिष्टस्य कालान्तरनिवारणस्य अपेक्षया… Like this:Like Loading...
डमरुकमणिन्यायः ByRam Sury Hours 2020-06-292020-07-01 Categories Laukika-nyāya Comments 0 Comments ḍamarukamaṇinyāyaḥ Like this:Like Loading...
तुम्बीविकलन्यायः ByRam Sury Hours 2020-06-302020-07-01 Categories Laukika-nyāya Comments 0 Comments tumbīvikalanyāyaḥ Like this:Like Loading...
गजनिमीलनन्यायः ByRam Sury Hours 2020-06-272020-07-01 Categories Laukika-nyāya Comments 0 Comments gajanimīlananyāyaḥ Like this:Like Loading...