गोवत्सन्यायः ByRam Sury Hours 2020-06-272020-07-01 Categories Laukika-nyāya Comments 0 Comments गोवत्सन्यायःगोः विक्रयणसमये तस्याः वत्सस्य कृते पृथक् मूल्यं देयं न भवति । गोः मूल्ये वत्सस्यापि मूल्यम् अन्तर्भूतं भवति । तथैव केनापि महता विषयेण सह कश्चन अल्पः विषयः अनायासेन प्राप्त इति द्योतयितुम् अस्य न्यायस्य प्रयोगः क्रियते । Like this:Like Loading... Related
करदीपिकान्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments karadīpikānyāyaḥ Like this:Like Loading...
कम्बलिनिर्णेजनन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments kambalinirṇejananyāyaḥ Like this:Like Loading...
उलूखलमुसलन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments ulūkhalamusalanyāyaḥ Like this:Like Loading...
चालनीन्यायः ByRam Sury Hours 2020-06-282020-07-01 Categories Laukika-nyāya Comments 0 Comments cālanīnyāyaḥ Like this:Like Loading...
तुम्बीविकलन्यायः ByRam Sury Hours 2020-06-302020-07-01 Categories Laukika-nyāya Comments 0 Comments tumbīvikalanyāyaḥ Like this:Like Loading...
पयोमुखविषकुम्भन्यायः ByRam Sury Hours 2021-01-072021-01-07 Categories Laukika-nyāya Comments 0 Comments कस्यचित् कुम्भस्य अन्तः पूर्णं विषमेव भवेत् परं बहिः दुग्धं लेपितं स्यात् तर्हि पयोमुखः सः विषकुम्भः… Like this:Like Loading...