Laukika-nyāya करिकलभन्यायः ByRam Sury 2020-06-252020-07-01 करिकलभन्यायःकरी नाम गजः । कलभः नाम गजशिशुः । कलभ इत्यनेन एव शब्देन गजशावकः इति अर्थः भवति तथापि करिकलभ इति कथनस्य किमपि प्रयोजनं नास्ति तथापि तादृशप्रयोगाः भाषायां दृश्यन्ते । क्वचित् पुनरुक्तपदानां किञ्चित् प्रयोजनं भवितुमर्हति । Like this:Like Loading... Related
Laukika-nyāya पनसोदुम्बुरादिवदिति न्यायः ByRam Sury 2021-01-072021-01-07 क्वचित् अरजस्वलायामपि गर्भोत्पत्तिः दृश्यते । क्वचित् विपरीतम् । क्वचित् रजोदर्शनं प्रकटं भवति क्वचित् च अप्रकटम् । एवं पनसस्य पत्राणि न दृष्टानि चेदपि पनसफलानि भवन्ति । एवं सृष्टेः विपरीतघटनाः सूचयितुम् अस्य प्रयोगो भवति । सा. ५५४ Like this:Like Loading...
Laukika-nyāya दारुपुरुषन्यायः ByRam Sury 2020-07-042020-07-04 dārupuruṣanyāyaḥ Like this:Like Loading...
Laukika-nyāya चण्डालकन्यकान्यायः ByRam Sury 2020-06-282020-07-01 caṇḍālakanyakānyāyaḥ Like this:Like Loading...
Laukika-nyāya करटदन्तन्यायः ByRam Sury 2020-06-252020-07-01 karaṭadantanyāyaḥ Like this:Like Loading...
Laukika-nyāya तिलतण्डुलन्यायः ByRam Sury 2020-06-302020-07-01 tilataṇḍulanyāyaḥ Like this:Like Loading...
Laukika-nyāya दग्धबीजन्यायः ByRam Sury 2020-06-302020-07-01 dagdhabījanyāyaḥ Like this:Like Loading...