ऊषरबीजन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments ऊषरबीजन्यायःऊषर इति निःसारं क्षेत्रम् । तस्मिन् क्षेत्रे बीजानि उप्तानि उत्तमा वृष्टिः च जाता चेदपि तानि न रोहन्ति । बीजानां प्ररोहणे सारभूमेः आवश्यकता भवति । तथैव संस्कारहीने पुरुषे उत्तमाः परिणामाः न संभवन्ति । Like this:Like Loading... Related
अप्रसक्तनिषेधन्यायः ByRam Sury Hours 2020-06-242020-07-01 Categories Laukika-nyāya Comments 0 Comments aprasaktaniṣedhanyāyaḥ Like this:Like Loading...
कृतप्रणाशाकृताभ्यागमप्रसङ्गन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments kṛtapraṇāśākṛtābhyāgamaprasaṅganyāyaḥ Like this:Like Loading...
गजघटान्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments gajaghaṭānyāyaḥ Like this:Like Loading...
अश्वत्थपत्रन्यायः ByRam Sury Hours 2020-06-242020-07-01 Categories Laukika-nyāya Comments 0 Comments aśvatthapatranyāyaḥ Like this:Like Loading...
पर्णमयीन्यायः ByRam Sury Hours 2021-01-072021-01-07 Categories Laukika-nyāya Comments 0 Comments यज्ञे विनियुज्यमाने सामग्रीविशेषे जुहूनामकः चमसविशेषः पर्णमयः नाम पलाशमयः (पलाशदण्डस्य विकारः) भवति । तुल्यः – गोदोहनन्यायः… Like this:Like Loading...
तप्तभ्राष्टतिलन्यायः ByRam Sury Hours 2020-06-302020-07-01 Categories Laukika-nyāya Comments 0 Comments taptabhrāṣṭatilanyāyaḥ Like this:Like Loading...