Laukika-nyāya आम्रवनन्यायः ByRam Sury 2020-06-242020-07-01 आम्रवनन्यायःवने भिन्नप्रकाराः वृक्षाः भवन्ति । यस्मिन् वने आम्रवृक्षाः भवन्ति तत् आम्रवनम् इति प्रसिद्धं भवति । प्राधान्येन व्यपदेशः भवति ।तुल्याः- मल्लग्रामन्यायः, ब्राह्मणन्यायः Like this:Like Loading... Related
Laukika-nyāya काकोलूकनिशान्यायः ByRam Sury 2020-06-252020-07-01 kākolūkaniśānyāyaḥ Like this:Like Loading...
Laukika-nyāya चित्रपटन्यायः ByRam Sury 2020-06-282020-07-01 citrapaṭanyāyaḥ Like this:Like Loading...
Laukika-nyāya कुलालचक्रन्यायः ByRam Sury 2020-06-252020-07-01 kulālacakranyāyaḥ Like this:Like Loading...
Laukika-nyāya डमरुकमणिन्यायः ByRam Sury 2020-06-292020-07-01 ḍamarukamaṇinyāyaḥ Like this:Like Loading...
Laukika-nyāya तस्करकन्दुन्यायः ByRam Sury 2020-06-302020-07-01 taskarakandunyāyaḥ Like this:Like Loading...