अब्भक्षन्यायः
जलस्य अपानम् इति क्रिया द्विविधा भवति-
अ) भोजनात् अनन्तरं जलस्य अपानम्
आ) जलस्यापि पानस्य अभावः अनेन न्यायेन इतरभक्षणमपि निषिद्धं भवति ।
अब्भक्षन्यायः
जलस्य अपानम् इति क्रिया द्विविधा भवति-
अ) भोजनात् अनन्तरं जलस्य अपानम्
आ) जलस्यापि पानस्य अभावः अनेन न्यायेन इतरभक्षणमपि निषिद्धं भवति ।