Laukika-nyāya अन्यकारुकान्यायः ByRam Sury 2020-06-242020-07-01 अन्यकारुकान्यायःयः कृमिः जुगुप्सावहे स्थले उत्पद्यते तस्य आहारः अपि तादृशः जुगुप्साकरः भवति । दुष्टे वातावरणे उत्पन्नः दुष्टाभिः भावनाभिः पोषितः भवति इत्यर्थे अस्य प्रयोगः भवति । Like this:Like Loading... Related
Laukika-nyāya कर्णकौन्तेयन्यायः ByRam Sury 2020-06-252020-07-01 karṇakaunteyanyāyaḥ Like this:Like Loading...
Laukika-nyāya अग्न्यानयनन्यायः ByRam Sury 2020-06-242020-07-01 agnyānayananyāyaḥ Like this:Like Loading...
Laukika-nyāya इन्दुक्ष्वेडन्यायः ByRam Sury 2020-06-242020-07-01 indukṣveḍanyāyaḥ Like this:Like Loading...
Laukika-nyāya कुसुमस्तबकन्यायः ByRam Sury 2020-06-252020-07-01 kusumastabakanyāyaḥ Like this:Like Loading...
Laukika-nyāya तुलायष्टिन्यायः (तुलादण्डयष्टिन्यायः) ByRam Sury 2020-06-302020-07-01 tulāyaṣṭinyāyaḥ (tulādaṇḍayaṣṭinyāyaḥ) Like this:Like Loading...
Laukika-nyāya अजागलस्तनन्यायः ByRam Sury 2020-06-242020-07-01 ajāgalastananyāyaḥ Like this:Like Loading...