अण्डविस्रम्भन्यायः ByRam Sury Hours 2020-06-242020-07-01 Categories Laukika-nyāya Comments 0 Comments अण्डविस्रम्भन्यायःकस्मिन् अपि निष्कारणम् एव विश्वासं कृत्वा सहसा किञ्चित् क्रियते किंवा आत्मानं कुत्रचित् अधिकप्रवणं करोति चेत् तादृशस्य कर्मणः निर्देशार्थम् अस्य न्यायस्य प्रयोगः क्रियते । Like this:Like Loading... Related
धान्यपलालन्यायः ByRam Sury Hours 2020-07-042020-07-04 Categories Laukika-nyāya Comments 0 Comments dhānyapalālanyāyaḥ Like this:Like Loading...
क्षीराब्धिवासिक्षीरकामन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments kṣīrābdhivāsikṣīrakāmanyāyaḥ Like this:Like Loading...
जलतैलबिन्दुन्यायः ByRam Sury Hours 2020-06-292020-07-01 Categories Laukika-nyāya Comments 0 Comments jalatailabindunyāyaḥ Like this:Like Loading...
चक्षुः श्रवणान्यायः ByRam Sury Hours 2020-06-282020-07-01 Categories Laukika-nyāya Comments 0 Comments cakṣuḥ śravaṇānyāyaḥ Like this:Like Loading...
अजाकृपाणीयन्यायः ByRam Sury Hours 2019-02-152020-07-01 Categories Laukika-nyāya Comments 0 Comments ajā-kṛpāṇīya-nyāyaḥ The analogy of the goat and the sword. Like this:Like Loading...
अन्तर्दीपिकान्यायः ByRam Sury Hours 2020-06-132020-07-01 Categories Laukika-nyāya Comments 0 Comments Antardīpikā-nyāyaḥ The analogy of a lamp in an central position Like this:Like Loading...