अगतिकगतिन्यायः ByRam Sury Hours 2020-06-242020-07-01 Categories Laukika-nyāya Comments 0 Comments अगतिकगतिन्यायःकस्मिंश्चिद् विषये उपाय एव न भवति चेत् अल्पस्य महतः वा मार्गस्य आधारेण तरणोपायः मार्गणीयः भवति । तदा आश्रयरूपेण स्वीकृतः कियानपि क्षुल्लकः भवतु साधनस्य अपेक्षया समयस्य एव महत्त्वम् अधिकं भवति । Like this:Like Loading... Related
द्राविडप्राणायामन्यायः ByRam Sury Hours 2020-07-042020-07-04 Categories Laukika-nyāya Comments 0 Comments drāviḍaprāṇāyāmanyāyaḥ Like this:Like Loading...
अनेकाश्रयन्यायः ByRam Sury Hours 2020-06-242020-07-01 Categories Laukika-nyāya Comments 0 Comments anekāśrayanyāyaḥ Like this:Like Loading...
कूपमण्डूकन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments kūpamaṇḍūkanyāyaḥ Like this:Like Loading...
कुक्कुटध्वानन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments kukkuṭadhvānanyāyaḥ Like this:Like Loading...
अर्धकुक्कुटीन्यायः ByRam Sury Hours 2020-06-242020-07-01 Categories Laukika-nyāya Comments 0 Comments ardhakukkuṭīnyāyaḥ Like this:Like Loading...
जहदजहत्स्वार्थवश्त्तिन्यायः ByRam Sury Hours 2020-06-292020-07-01 Categories Laukika-nyāya Comments 0 Comments jahadajahatsvārthavaśttinyāyaḥ Like this:Like Loading...