अक्षिपात्रन्यायः ByRam Sury Hours 2020-06-242020-07-01 Categories Laukika-nyāya Comments 0 Comments अक्षिपात्रन्यायःधूलेः कश्चन कणः अपि नेत्रे गतः चेत् नेत्रे पीडा उत्पद्यते । मृदुस्वभावस्य भावनाप्रधानस्य वा जनस्य कृते अल्पा अपि पीडा असहनीया भवति इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति । Like this:Like Loading... Related
ऊषरवृष्टिन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments ūṣaravṛṣṭinyāyaḥ Like this:Like Loading...
कौन्तेयराधेयन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments kaunteyarādheyanyāyaḥ Like this:Like Loading...
काकतालीयन्यायः ByRam Sury Hours 2020-06-252020-07-01 Categories Laukika-nyāya Comments 0 Comments kākatālīyanyāyaḥ Like this:Like Loading...
अस्त्रमस्त्रेण शाम्यतीतिन्यायः ByRam Sury Hours 2020-06-242020-07-01 Categories Laukika-nyāya Comments 0 Comments astramastreṇa śāmyatītinyāyaḥ Like this:Like Loading...
देवताधिकरणन्यायः ByRam Sury Hours 2020-07-042020-07-04 Categories Laukika-nyāya Comments 0 Comments devatādhikaraṇanyāyaḥ Like this:Like Loading...
दर्वीपाकरसन्यायः ByRam Sury Hours 2020-07-032020-07-03 Categories Laukika-nyāya Comments 0 Comments darvīpākarasanyāyaḥ Like this:Like Loading...